2023-08-10

(उकौ॰)

भाद्रपदः-06-24 ,वृषभः-रोहिणी🌛🌌 , कर्कटः-आश्रेषा-04-25🌞🌌 , नभः-05-19🌞🪐 , गुरुः

  • Indian civil date: 1945-05-19, Islamic: 1445-01-23 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►29:06*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►27:58*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — ध्रुवः►15:05; व्याघातः►
  • २|🌛-🌞|करणम् — वणिजा►16:35; भद्रा►29:06*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-5.41° → -3.85°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (162.06° → 163.08°), बुधः (-27.35° → -27.32°), मङ्गलः (-31.71° → -31.38°), गुरुः (92.64° → 93.52°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:25🌞-18:39🌇
चन्द्रः ⬇14:01 ⬆01:41*
शनिः ⬇07:25 ⬆19:41
गुरुः ⬇12:09 ⬆23:36
मङ्गलः ⬆08:21 ⬇20:28
शुक्रः ⬆06:33 ⬇18:56
बुधः ⬆08:03 ⬇20:14
राहुः ⬇11:02 ⬆22:39
केतुः ⬆11:02 ⬇22:39

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:58; अपराह्णः—15:32-17:06; सायाह्नः—18:39-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—13:58-15:32; यमघण्टः—06:10-07:43; गुलिककालः—09:17-10:51

  • शूलम्—दक्षिणा (►14:30); परिहारः–तैलम्