2023-08-11

(उकौ॰)

भाद्रपदः-06-25 ,वृषभः-मृगशीर्षम्🌛🌌 , कर्कटः-आश्रेषा-04-26🌞🌌 , नभः-05-20🌞🪐 , शुक्रः

  • Indian civil date: 1945-05-20, Islamic: 1445-01-24 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►30:00*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — व्याघातः►15:01; हर्षणः►
  • २|🌛-🌞|करणम् — बवम्►17:46; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-3.85° → -2.28°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-31.38° → -31.05°), शनिः (163.08° → 164.11°), बुधः (-27.32° → -27.24°), गुरुः (93.52° → 94.41°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:24🌞-18:39🌇
चन्द्रः ⬇14:54 ⬆02:32*
शनिः ⬇07:21 ⬆19:36
गुरुः ⬇12:05 ⬆23:33
मङ्गलः ⬆08:20 ⬇20:26
शुक्रः ⬆06:26 ⬇18:50
बुधः ⬆08:03 ⬇20:13
राहुः ⬇10:57 ⬆22:35
केतुः ⬆10:57 ⬇22:35

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:32-17:05; सायाह्नः—18:39-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:34

  • राहुकालः—10:51-12:24; यमघण्टः—15:32-17:05; गुलिककालः—07:44-09:17

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्