2023-08-12

(उकौ॰)

भाद्रपदः-06-26 ,मिथुनम्-आर्द्रा🌛🌌 , कर्कटः-आश्रेषा-04-27🌞🌌 , नभः-05-21🌞🪐 , शनिः

  • Indian civil date: 1945-05-21, Islamic: 1445-01-25 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►06:31; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — हर्षणः►15:18; वज्रम्►
  • २|🌛-🌞|करणम् — बालवम्►06:31; कौलवम्►19:23; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-2.28° → -0.70°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-27.24° → -27.10°), शनिः (164.11° → 165.15°), गुरुः (94.41° → 95.29°), मङ्गलः (-31.05° → -30.72°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:24🌞-18:38🌇
चन्द्रः ⬇15:45 ⬆03:23*
शनिः ⬇07:16 ⬆19:32
गुरुः ⬇12:02 ⬆23:29
मङ्गलः ⬆08:18 ⬇20:25
शुक्रः ⬆06:20 ⬇18:44
बुधः ⬆08:03 ⬇20:12
राहुः ⬇10:53 ⬆22:31
केतुः ⬆10:53 ⬇22:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:31-17:05; सायाह्नः—18:38-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:33

  • राहुकालः—09:17-10:51; यमघण्टः—13:58-15:31; गुलिककालः—06:10-07:44

  • शूलम्—प्राची (►09:30); परिहारः–दधि