2023-08-15

(उकौ॰)

भाद्रपदः-06-29 ,कर्कटः-पुष्यः🌛🌌 , कर्कटः-आश्रेषा-04-30🌞🌌 , नभः-05-24🌞🪐 , मङ्गलः

  • Indian civil date: 1945-05-24, Islamic: 1445-01-28 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►12:43; अमावास्या►
  • 🌌🌛नक्षत्रम् — पुष्यः►13:56; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — व्यतीपातः►17:28; वरीयान्►
  • २|🌛-🌞|करणम् — शकुनिः►12:43; चतुष्पात्►25:55*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.46° → 4.04°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (167.21° → 168.25°), बुधः (-26.66° → -26.35°), मङ्गलः (-30.06° → -29.73°), गुरुः (97.07° → 97.97°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:10-12:24🌞-18:37🌇
चन्द्रः ⬇18:02 ⬆05:53*
शनिः ⬇07:04 ⬆19:20
गुरुः ⬇11:51 ⬆23:18
मङ्गलः ⬆08:14 ⬇20:19
शुक्रः ⬇18:25 ⬆05:53*
बुधः ⬆08:00 ⬇20:08
राहुः ⬇10:41 ⬆22:18
केतुः ⬆10:41 ⬇22:18

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:24-13:57; अपराह्णः—15:30-17:04; सायाह्नः—18:37-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:28-15:18; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—15:30-17:04; यमघण्टः—09:17-10:50; गुलिककालः—12:24-13:57

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्