2023-08-17

(उकौ॰)

आश्वयुजः-07-01 ,सिंहः-मघा🌛🌌 , सिंहः-आश्रेषा-05-01🌞🌌 , नभः-05-26🌞🪐 , गुरुः

  • Indian civil date: 1945-05-26, Islamic: 1445-01-30 Al-Muḥarram, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►17:36; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — मघा►19:56; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►13:04; मघा►
    • राशि-मासः — आषाढः►13:04; श्रावणः►

  • 🌛+🌞योगः — परिघः►19:25; शिवः►
  • २|🌛-🌞|करणम् — बवम्►17:36; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.61° → 7.16°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-29.40° → -29.08°), शनिः (169.28° → 170.32°), बुधः (-25.98° → -25.54°), गुरुः (98.87° → 99.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — सिंहः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:23🌞-18:36🌇
चन्द्रः ⬆06:40 ⬇19:20
शनिः ⬇06:55 ⬆19:11
गुरुः ⬇11:44 ⬆23:11
मङ्गलः ⬆08:11 ⬇20:15
शुक्रः ⬇18:13 ⬆05:41*
बुधः ⬆07:58 ⬇20:04
राहुः ⬇10:33 ⬆22:10
केतुः ⬆10:33 ⬇22:10

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:30-17:03; सायाह्नः—18:36-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:28-15:17; सायाह्नः-मु॰2—16:57-17:46; सायाह्नः-मु॰3—17:46-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—13:56-15:30; यमघण्टः—06:11-07:44; गुलिककालः—09:17-10:50

  • शूलम्—दक्षिणा (►14:28); परिहारः–तैलम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details