2023-08-19

(उकौ॰)

आश्वयुजः-07-03 ,कन्या-उत्तरफल्गुनी🌛🌌 , सिंहः-मघा-05-03🌞🌌 , नभः-05-28🌞🪐 , शनिः

  • Indian civil date: 1945-05-28, Islamic: 1445-02-02 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►22:20; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►25:45*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धः►21:14; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►09:12; गरजा►22:20; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.69° → 10.21°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (171.35° → 172.39°), मङ्गलः (-28.75° → -28.42°), बुधः (-25.02° → -24.43°), गुरुः (100.68° → 101.59°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:23🌞-18:35🌇
चन्द्रः ⬆08:12 ⬇20:34
शनिः ⬇06:47 ⬆19:03
गुरुः ⬇11:36 ⬆23:03
मङ्गलः ⬆08:09 ⬇20:12
शुक्रः ⬇18:01 ⬆05:28*
बुधः ⬆07:53 ⬇19:59
राहुः ⬇10:24 ⬆22:02
केतुः ⬆10:24 ⬇22:02

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:29-17:02; सायाह्नः—18:35-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:48; अपराह्णः-मु॰2—14:27-15:16; सायाह्नः-मु॰2—16:56-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—09:17-10:50; यमघण्टः—13:56-15:29; गुलिककालः—06:11-07:44

  • शूलम्—प्राची (►09:29); परिहारः–दधि