2023-08-20

(उकौ॰)

आश्वयुजः-07-04 ,कन्या-हस्तः🌛🌌 , सिंहः-मघा-05-04🌞🌌 , नभः-05-29🌞🪐 , भानुः

  • Indian civil date: 1945-05-29, Islamic: 1445-02-03 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►24:22*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — हस्तः►28:19*; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — साध्यः►21:53; शुभः►
  • २|🌛-🌞|करणम् — वणिजा►11:23; भद्रा►24:22*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-28.42° → -28.09°), शनिः (172.39° → 173.43°), गुरुः (101.59° → 102.51°), शुक्रः (10.21° → 11.70°), बुधः (-24.43° → -23.76°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:23🌞-18:34🌇
चन्द्रः ⬆08:58 ⬇21:10
शनिः ⬇06:42 ⬆18:59
गुरुः ⬇11:32 ⬆22:59
मङ्गलः ⬆08:07 ⬇20:10
शुक्रः ⬇17:55 ⬆05:22*
बुधः ⬆07:51 ⬇19:56
राहुः ⬇10:20 ⬆21:58
केतुः ⬆10:20 ⬇21:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:56; अपराह्णः—15:28-17:01; सायाह्नः—18:34-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:27-15:16; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:13-01:32

  • राहुकालः—17:01-18:34; यमघण्टः—12:23-13:56; गुलिककालः—15:28-17:01

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्