2023-08-21

(उकौ॰)

आश्वयुजः-07-05 ,कन्या-चित्रा🌛🌌 , सिंहः-मघा-05-05🌞🌌 , नभः-05-30🌞🪐 , सोमः

  • Indian civil date: 1945-05-30, Islamic: 1445-02-04 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:00*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुभः►22:15; शुक्लः►
  • २|🌛-🌞|करणम् — बवम्►13:15; बालवम्►26:00*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-23.76° → -23.00°), शुक्रः (11.70° → 13.17°), गुरुः (102.51° → 103.42°), शनिः (173.43° → 174.47°), मङ्गलः (-28.09° → -27.77°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:22🌞-18:34🌇
चन्द्रः ⬆09:44 ⬇21:49
शनिः ⬇06:38 ⬆18:55
गुरुः ⬇11:29 ⬆22:56
मङ्गलः ⬆08:06 ⬇20:08
शुक्रः ⬇17:49 ⬆05:16*
बुधः ⬆07:48 ⬇19:53
राहुः ⬇10:16 ⬆21:54
केतुः ⬆10:16 ⬇21:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:01; सायाह्नः—18:34-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:26-15:16; सायाह्नः-मु॰2—16:55-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:13-01:32

  • राहुकालः—07:44-09:17; यमघण्टः—10:50-12:22; गुलिककालः—13:55-15:28

  • शूलम्—प्राची (►09:29); परिहारः–दधि