2023-08-22

(उकौ॰)

आश्वयुजः-07-06 ,तुला-चित्रा🌛🌌 , सिंहः-मघा-05-06🌞🌌 , नभः-05-31🌞🪐 , मङ्गलः

  • Indian civil date: 1945-05-31, Islamic: 1445-02-05 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►27:06*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — चित्रा►06:29; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुक्लः►22:13; ब्राह्मः►
  • २|🌛-🌞|करणम् — कौलवम्►14:38; तैतिलम्►27:06*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-23.00° → -22.16°), गुरुः (103.42° → 104.34°), मङ्गलः (-27.77° → -27.44°), शनिः (174.47° → 175.50°), शुक्रः (13.17° → 14.61°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:22🌞-18:33🌇
चन्द्रः ⬆10:33 ⬇22:29
शनिः ⬇06:34 ⬆18:50
गुरुः ⬇11:25 ⬆22:52
मङ्गलः ⬆08:05 ⬇20:06
शुक्रः ⬇17:44 ⬆05:10*
बुधः ⬆07:45 ⬇19:49
राहुः ⬇10:12 ⬆21:50
केतुः ⬆10:12 ⬇21:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:28-17:00; सायाह्नः—18:33-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—15:28-17:00; यमघण्टः—09:17-10:49; गुलिककालः—12:22-13:55

  • शूलम्—उदीची (►11:08); परिहारः–क्षीरम्