2023-08-23

(उकौ॰)

आश्वयुजः-07-07 ,तुला-स्वाती🌛🌌 , सिंहः-मघा-05-07🌞🌌 , नभस्यः-06-01🌞🪐 , बुधः

  • Indian civil date: 1945-06-01, Islamic: 1445-02-06 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►27:31*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — स्वाती►08:05; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ब्राह्मः►21:40; माहेन्द्रः►
  • २|🌛-🌞|करणम् — गरजा►15:24; वणिजा►27:31*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (14.61° → 16.01°), मङ्गलः (-27.44° → -27.12°), बुधः (-22.16° → -21.22°), गुरुः (104.34° → 105.27°), शनिः (175.50° → 176.54°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:22🌞-18:33🌇
चन्द्रः ⬆11:24 ⬇23:14
शनिः ⬇06:30 ⬆18:46
गुरुः ⬇11:21 ⬆22:48
मङ्गलः ⬆08:03 ⬇20:04
शुक्रः ⬇17:38 ⬆05:04*
बुधः ⬆07:42 ⬇19:46
राहुः ⬇10:08 ⬆21:46
केतुः ⬆10:08 ⬇21:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:55; अपराह्णः—15:27-17:00; सायाह्नः—18:33-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:47; अपराह्णः-मु॰2—14:25-15:15; सायाह्नः-मु॰2—16:54-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—12:22-13:55; यमघण्टः—07:44-09:16; गुलिककालः—10:49-12:22

  • शूलम्—उदीची (►12:47); परिहारः–क्षीरम्