2023-08-24

(उकौ॰)

आश्वयुजः-07-08 ,वृश्चिकः-विशाखा🌛🌌 , सिंहः-मघा-05-08🌞🌌 , नभस्यः-06-02🌞🪐 , गुरुः

  • Indian civil date: 1945-06-02, Islamic: 1445-02-07 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►27:11*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — विशाखा►09:01; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — माहेन्द्रः►20:32; वैधृतिः►
  • २|🌛-🌞|करणम् — भद्रा►15:27; बवम्►27:11*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-21.22° → -20.19°), गुरुः (105.27° → 106.20°), शुक्रः (16.01° → 17.39°), शनिः (176.54° → 177.58°), मङ्गलः (-27.12° → -26.79°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:22🌞-18:32🌇
चन्द्रः ⬆12:18 ⬇00:03*
शनिः ⬇06:25 ⬆18:42
गुरुः ⬇11:17 ⬆22:44
मङ्गलः ⬆08:02 ⬇20:02
शुक्रः ⬇17:32 ⬆04:58*
बुधः ⬆07:38 ⬇19:42
राहुः ⬇10:03 ⬆21:41
केतुः ⬆10:03 ⬇21:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:22-13:54; अपराह्णः—15:27-16:59; सायाह्नः—18:32-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:12-01:32

  • राहुकालः—13:54-15:27; यमघण्टः—06:11-07:44; गुलिककालः—09:16-10:49

  • शूलम्—दक्षिणा (►14:25); परिहारः–तैलम्