2023-08-25

(उकौ॰)

आश्वयुजः-07-09 ,वृश्चिकः-अनूराधा🌛🌌 , सिंहः-मघा-05-09🌞🌌 , नभस्यः-06-03🌞🪐 , शुक्रः

  • Indian civil date: 1945-06-03, Islamic: 1445-02-08 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►26:02*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►09:12; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वैधृतिः►18:46; विष्कम्भः►
  • २|🌛-🌞|करणम् — बालवम्►14:42; कौलवम्►26:02*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-20.19° → -19.06°), गुरुः (106.20° → 107.13°), मङ्गलः (-26.79° → -26.47°), शनिः (177.58° → 178.62°), शुक्रः (17.39° → 18.73°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:21🌞-18:31🌇
चन्द्रः ⬆13:15 ⬇00:57*
शनिः ⬇06:21 ⬆18:38
गुरुः ⬇11:14 ⬆22:40
मङ्गलः ⬆08:00 ⬇20:01
शुक्रः ⬇17:27 ⬆04:53*
बुधः ⬆07:34 ⬇19:37
राहुः ⬇09:59 ⬆21:37
केतुः ⬆09:59 ⬇21:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:54; अपराह्णः—15:26-16:59; सायाह्नः—18:31-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:53-17:42; सायाह्नः-मु॰3—17:42-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—10:49-12:21; यमघण्टः—15:26-16:59; गुलिककालः—07:44-09:16

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्