2023-08-26

(उकौ॰)

आश्वयुजः-07-10 ,वृश्चिकः-ज्येष्ठा🌛🌌 , सिंहः-मघा-05-10🌞🌌 , नभस्यः-06-04🌞🪐 , शनिः

  • Indian civil date: 1945-06-04, Islamic: 1445-02-09 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►24:08*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►08:35; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — विष्कम्भः►16:22; प्रीतिः►
  • २|🌛-🌞|करणम् — तैतिलम्►13:11; गरजा►24:08*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (18.73° → 20.03°), गुरुः (107.13° → 108.06°), मङ्गलः (-26.47° → -26.14°), शनिः (178.62° → 179.66°), बुधः (-19.06° → -17.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:21🌞-18:31🌇
चन्द्रः ⬆14:14 ⬇01:56*
शनिः ⬇06:17 ⬆18:34
गुरुः ⬇11:10 ⬆22:37
मङ्गलः ⬆07:59 ⬇19:59
शुक्रः ⬇17:22 ⬆04:47*
बुधः ⬆07:29 ⬇19:33
राहुः ⬇09:55 ⬆21:33
केतुः ⬆09:55 ⬇21:33

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:26-16:58; सायाह्नः—18:31-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:46; अपराह्णः-मु॰2—14:24-15:14; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—09:16-10:49; यमघण्टः—13:53-15:26; गुलिककालः—06:11-07:44

  • शूलम्—प्राची (►09:29); परिहारः–दधि