2023-08-27

(उकौ॰)

आश्वयुजः-07-11 ,धनुः-मूला🌛🌌 , सिंहः-मघा-05-11🌞🌌 , नभस्यः-06-05🌞🪐 , भानुः

  • Indian civil date: 1945-06-05, Islamic: 1445-02-10 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►21:32; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — मूला►07:14; पूर्वाषाढा►29:13*; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — प्रीतिः►13:22; आयुष्मान्►
  • २|🌛-🌞|करणम् — वणिजा►10:55; भद्रा►21:32; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शनिः (179.66° → -179.30°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (108.06° → 109.00°), शुक्रः (20.03° → 21.30°), बुधः (-17.84° → -16.51°), मङ्गलः (-26.14° → -25.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:21🌞-18:30🌇
चन्द्रः ⬆15:14 ⬇02:58*
शनिः ⬇06:13 ⬆18:30
गुरुः ⬇11:06 ⬆22:33
मङ्गलः ⬆07:58 ⬇19:57
शुक्रः ⬇17:17 ⬆04:42*
बुधः ⬆07:24 ⬇19:28
राहुः ⬇09:51 ⬆21:29
केतुः ⬆09:51 ⬇21:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:58; सायाह्नः—18:30-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:52-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:11-01:31

  • राहुकालः—16:58-18:30; यमघण्टः—12:21-13:53; गुलिककालः—15:25-16:58

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्