2023-08-28

(उकौ॰)

आश्वयुजः-07-12 ,धनुः-उत्तराषाढा🌛🌌 , सिंहः-मघा-05-12🌞🌌 , नभस्यः-06-06🌞🪐 , सोमः

  • Indian civil date: 1945-06-06, Islamic: 1445-02-11 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►18:23; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►26:41*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — आयुष्मान्►09:52; सौभाग्यः►29:57*; शोभनः►
  • २|🌛-🌞|करणम् — बवम्►08:01; बालवम्►18:23; कौलवम्►28:38*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.51° → -15.08°), शनिः (-179.30° → -178.26°), मङ्गलः (-25.82° → -25.49°), शुक्रः (21.30° → 22.52°), गुरुः (109.00° → 109.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:20🌞-18:30🌇
चन्द्रः ⬆16:12 ⬇04:03*
शनिः ⬆18:25 ⬇06:04*
गुरुः ⬇11:02 ⬆22:29
मङ्गलः ⬆07:56 ⬇19:55
शुक्रः ⬇17:12 ⬆04:37*
बुधः ⬆07:19 ⬇19:22
राहुः ⬇09:47 ⬆21:25
केतुः ⬆09:47 ⬇21:25

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:53; अपराह्णः—15:25-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:31

  • राहुकालः—07:44-09:16; यमघण्टः—10:48-12:20; गुलिककालः—13:53-15:25

  • शूलम्—प्राची (►09:28); परिहारः–दधि