2023-08-29

(उकौ॰)

आश्वयुजः-07-13 ,मकरः-श्रवणः🌛🌌 , सिंहः-मघा-05-13🌞🌌 , नभस्यः-06-07🌞🪐 , मङ्गलः

  • Indian civil date: 1945-06-07, Islamic: 1445-02-12 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►14:48; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►23:48; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मघा►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शोभनः►25:46*; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलम्►14:48; गरजा►24:54*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-25.49° → -25.17°), शनिः (-178.26° → -177.21°), बुधः (-15.08° → -13.56°), शुक्रः (22.52° → 23.71°), गुरुः (109.94° → 110.89°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:11-12:20🌞-18:29🌇
चन्द्रः ⬆17:09 ⬇05:07*
शनिः ⬆18:21 ⬇06:00*
गुरुः ⬇10:58 ⬆22:25
मङ्गलः ⬆07:55 ⬇19:53
शुक्रः ⬇17:07 ⬆04:32*
बुधः ⬆07:13 ⬇19:17
राहुः ⬇09:43 ⬆21:21
केतुः ⬆09:43 ⬇21:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:25-16:57; सायाह्नः—18:29-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:10-01:30

  • राहुकालः—15:25-16:57; यमघण्टः—09:16-10:48; गुलिककालः—12:20-13:52

  • शूलम्—उदीची (►11:06); परिहारः–क्षीरम्