2023-09-01

(उकौ॰)

आश्वयुजः-07-16 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-16🌞🌌 , नभस्यः-06-10🌞🪐 , शुक्रः

  • Indian civil date: 1945-06-10, Islamic: 1445-02-15 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►23:50; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►14:54; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — धृतिः►13:05; शूलः►
  • २|🌛-🌞|करणम् — तैतिलम्►13:32; गरजा►23:50; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.24° → -8.46°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (25.97° → 27.03°), शनिः (-175.13° → -174.09°), मङ्गलः (-24.52° → -24.20°), गुरुः (112.79° → 113.75°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:19🌞-18:27🌇
चन्द्रः ⬇07:10 ⬆19:39
शनिः ⬆18:09 ⬇05:47*
गुरुः ⬇10:47 ⬆22:13
मङ्गलः ⬆07:51 ⬇19:48
शुक्रः ⬇16:53 ⬆04:18*
बुधः ⬆06:53 ⬇18:58
राहुः ⬇09:30 ⬆21:09
केतुः ⬆09:30 ⬇21:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:55; सायाह्नः—18:27-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:49-17:38; सायाह्नः-मु॰3—17:38-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—10:47-12:19; यमघण्टः—15:23-16:55; गुलिककालः—07:43-09:15

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्