2023-09-02

(उकौ॰)

आश्वयुजः-07-17 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-17🌞🌌 , नभस्यः-06-11🌞🪐 , शनिः

  • Indian civil date: 1945-06-11, Islamic: 1445-02-16 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►20:49; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►12:28; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शूलः►09:18; गण्डः►29:56*; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजा►10:16; भद्रा►20:49; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.46° → -6.61°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-174.09° → -173.05°), शुक्रः (27.03° → 28.06°), गुरुः (113.75° → 114.71°), मङ्गलः (-24.20° → -23.88°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:19🌞-18:26🌇
चन्द्रः ⬇08:08 ⬆20:25
शनिः ⬆18:04 ⬇05:43*
गुरुः ⬇10:43 ⬆22:10
मङ्गलः ⬆07:50 ⬇19:46
शुक्रः ⬇16:49 ⬆04:14*
बुधः ⬆06:46 ⬇18:51
राहुः ⬇09:26 ⬆21:04
केतुः ⬆09:26 ⬇21:04

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:23-16:54; सायाह्नः—18:26-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:10; सायाह्नः-मु॰2—16:48-17:37; सायाह्नः-मु॰3—17:37-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—09:15-10:47; यमघण्टः—13:51-15:23; गुलिककालः—06:12-07:43

  • शूलम्—प्राची (►09:27); परिहारः–दधि