2023-09-04

(उकौ॰)

आश्वयुजः-07-19 ,मेषः-अश्विनी🌛🌌 , सिंहः-पूर्वफल्गुनी-05-19🌞🌌 , नभस्यः-06-13🌞🪐 , सोमः

  • Indian civil date: 1945-06-13, Islamic: 1445-02-18 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►16:42; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — अश्विनी►09:24; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — ध्रुवः►24:54*; व्याघातः►
  • २|🌛-🌞|करणम् — तैतिलम्►16:42; गरजा►28:08*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.72° → -2.79°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (29.05° → 30.00°), मङ्गलः (-23.55° → -23.23°), गुरुः (115.67° → 116.64°), शनिः (-172.00° → -170.96°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:18🌞-18:25🌇
चन्द्रः ⬇10:02 ⬆21:58
शनिः ⬆17:56 ⬇05:35*
गुरुः ⬇10:35 ⬆22:02
मङ्गलः ⬆07:47 ⬇19:42
शुक्रः ⬇16:41 ⬆04:06*
बुधः ⬆06:31 ⬇18:37
राहुः ⬇09:18 ⬆20:56
केतुः ⬆09:18 ⬇20:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:18-13:50; अपराह्णः—15:22-16:53; सायाह्नः—18:25-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:21-15:09; सायाह्नः-मु॰2—16:47-17:36; सायाह्नः-मु॰3—17:36-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:08-01:29

  • राहुकालः—07:43-09:15; यमघण्टः—10:47-12:18; गुलिककालः—13:50-15:22

  • शूलम्—प्राची (►09:27); परिहारः–दधि