2023-09-05

(उकौ॰)

आश्वयुजः-07-20 ,मेषः-अपभरणी🌛🌌 , सिंहः-पूर्वफल्गुनी-05-20🌞🌌 , नभस्यः-06-14🌞🪐 , मङ्गलः

  • Indian civil date: 1945-06-14, Islamic: 1445-02-19 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►15:46; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►08:57; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — व्याघातः►23:19; हर्षणः►
  • २|🌛-🌞|करणम् — वणिजा►15:46; भद्रा►27:36*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.79° → -0.84°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (116.64° → 117.61°), शुक्रः (30.00° → 30.91°), मङ्गलः (-23.23° → -22.91°), शनिः (-170.96° → -169.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:18🌞-18:24🌇
चन्द्रः ⬇10:59 ⬆22:47
शनिः ⬆17:52 ⬇05:30*
गुरुः ⬇10:31 ⬆21:58
मङ्गलः ⬆07:46 ⬇19:41
शुक्रः ⬇16:37 ⬆04:03*
बुधः ⬆06:23 ⬇18:30
राहुः ⬇09:14 ⬆20:52
केतुः ⬆09:14 ⬇20:52

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:50; अपराह्णः—15:21-16:53; सायाह्नः—18:24-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:42; अपराह्णः-मु॰2—14:20-15:09; सायाह्नः-मु॰2—16:47-17:35; सायाह्नः-मु॰3—17:35-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:25; मध्यरात्रिः—23:07-01:29

  • राहुकालः—15:21-16:53; यमघण्टः—09:15-10:46; गुलिककालः—12:18-13:50

  • शूलम्—उदीची (►11:05); परिहारः–क्षीरम्