2023-09-06

(उकौ॰)

आश्वयुजः-07-21 ,वृषभः-कृत्तिका🌛🌌 , सिंहः-पूर्वफल्गुनी-05-21🌞🌌 , नभस्यः-06-15🌞🪐 , बुधः

  • Indian civil date: 1945-06-15, Islamic: 1445-02-20 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►15:38; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►09:17; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — हर्षणः►22:21; वज्रम्►
  • २|🌛-🌞|करणम् — बवम्►15:38; बालवम्►27:51*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.84° → 1.09°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-22.91° → -22.59°), गुरुः (117.61° → 118.59°), शुक्रः (30.91° → 31.79°), शनिः (-169.92° → -168.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:18🌞-18:24🌇
चन्द्रः ⬇11:54 ⬆23:36
शनिः ⬆17:48 ⬇05:26*
गुरुः ⬇10:27 ⬆21:54
मङ्गलः ⬆07:44 ⬇19:39
शुक्रः ⬇16:34 ⬆03:59*
बुधः ⬆06:15 ⬇18:23
राहुः ⬇09:10 ⬆20:48
केतुः ⬆09:10 ⬇20:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:15-10:46; मध्याह्नः—12:18-13:49; अपराह्णः—15:21-16:52; सायाह्नः—18:24-19:52
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:20-15:08; सायाह्नः-मु॰2—16:46-17:35; सायाह्नः-मु॰3—17:35-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:07-01:28

  • राहुकालः—12:18-13:49; यमघण्टः—07:43-09:15; गुलिककालः—10:46-12:18

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्