2023-09-07

(उकौ॰)

आश्वयुजः-07-22 ,वृषभः-रोहिणी🌛🌌 , सिंहः-पूर्वफल्गुनी-05-22🌞🌌 , नभस्यः-06-16🌞🪐 , गुरुः

  • Indian civil date: 1945-06-16, Islamic: 1445-02-21 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►16:14; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►10:22; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — वज्रम्►21:57; सिद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►16:14; तैतिलम्►28:48*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.09° → 3.00°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-22.59° → -22.26°), गुरुः (118.59° → 119.57°), शुक्रः (31.79° → 32.62°), शनिः (-168.87° → -167.83°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:17🌞-18:23🌇
चन्द्रः ⬇12:48 ⬆00:27*
शनिः ⬆17:43 ⬇05:22*
गुरुः ⬇10:23 ⬆21:50
मङ्गलः ⬆07:43 ⬇19:37
शुक्रः ⬇16:30 ⬆03:56*
बुधः ⬇18:16 ⬆05:59*
राहुः ⬇09:05 ⬆20:44
केतुः ⬆09:05 ⬇20:44

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:46; मध्याह्नः—12:17-13:49; अपराह्णः—15:20-16:51; सायाह्नः—18:23-19:51
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:15; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:19-15:08; सायाह्नः-मु॰2—16:45-17:34; सायाह्नः-मु॰3—17:34-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:06-01:28

  • राहुकालः—13:49-15:20; यमघण्टः—06:12-07:43; गुलिककालः—09:14-10:46

  • शूलम्—दक्षिणा (►14:19); परिहारः–तैलम्