2023-09-11

(उकौ॰)

आश्वयुजः-07-26 ,कर्कटः-पुष्यः🌛🌌 , सिंहः-पूर्वफल्गुनी-05-26🌞🌌 , नभस्यः-06-20🌞🪐 , सोमः

  • Indian civil date: 1945-06-20, Islamic: 1445-02-25 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►23:52; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►19:58; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — परिघः►24:08*; शिवः►
  • २|🌛-🌞|करणम् — कौलवम्►10:39; तैतिलम्►23:52; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.34° → 9.92°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (122.53° → 123.53°), शुक्रः (34.93° → 35.63°), शनिः (-164.70° → -163.65°), मङ्गलः (-21.30° → -20.98°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:16🌞-18:20🌇
चन्द्रः ⬇16:01 ⬆03:50*
शनिः ⬆17:27 ⬇05:05*
गुरुः ⬇10:07 ⬆21:34
मङ्गलः ⬆07:38 ⬇19:30
शुक्रः ⬇16:17 ⬆03:44*
बुधः ⬇17:50 ⬆05:31*
राहुः ⬇08:49 ⬆20:27
केतुः ⬆08:49 ⬇20:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:47; अपराह्णः—15:18-16:49; सायाह्नः—18:20-19:49
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:52-12:40; अपराह्णः-मु॰2—14:17-15:06; सायाह्नः-मु॰2—16:43-17:32; सायाह्नः-मु॰3—17:32-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:05-01:27

  • राहुकालः—07:43-09:14; यमघण्टः—10:45-12:16; गुलिककालः—13:47-15:18

  • शूलम्—प्राची (►09:26); परिहारः–दधि