2023-09-12

(उकौ॰)

आश्वयुजः-07-27 ,कर्कटः-आश्रेषा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-27🌞🌌 , नभस्यः-06-21🌞🪐 , मङ्गलः

  • Indian civil date: 1945-06-21, Islamic: 1445-02-26 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►26:21*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►22:58; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शिवः►25:06*; सिद्धः►
  • २|🌛-🌞|करणम् — गरजा►13:07; वणिजा►26:21*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.92° → 11.38°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (35.63° → 36.30°), गुरुः (123.53° → 124.53°), शनिः (-163.65° → -162.61°), मङ्गलः (-20.98° → -20.66°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:16🌞-18:19🌇
चन्द्रः ⬇16:42 ⬆04:37*
शनिः ⬆17:23 ⬇05:01*
गुरुः ⬇10:03 ⬆21:30
मङ्गलः ⬆07:36 ⬇19:28
शुक्रः ⬇16:14 ⬆03:41*
बुधः ⬇17:44 ⬆05:25*
राहुः ⬇08:45 ⬆20:23
केतुः ⬆08:45 ⬇20:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:14-10:45; मध्याह्नः—12:16-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:40; अपराह्णः-मु॰2—14:17-15:05; सायाह्नः-मु॰2—16:42-17:31; सायाह्नः-मु॰3—17:31-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:27

  • राहुकालः—15:17-16:48; यमघण्टः—09:14-10:45; गुलिककालः—12:16-13:46

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्