2023-09-13

(उकौ॰)

आश्वयुजः-07-29 ,सिंहः-मघा🌛🌌 , सिंहः-पूर्वफल्गुनी-05-28🌞🌌 , नभस्यः-06-22🌞🪐 , बुधः

  • Indian civil date: 1945-06-22, Islamic: 1445-02-27 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►28:49*; अमावास्या►
  • 🌌🌛नक्षत्रम् — मघा►25:58*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वफल्गुनी►26:55*; उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — सिद्धः►26:02*; साध्यः►
  • २|🌛-🌞|करणम् — भद्रा►15:36; शकुनिः►28:49*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (11.38° → 12.71°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-20.66° → -20.34°), गुरुः (124.53° → 125.53°), शनिः (-162.61° → -161.57°), शुक्रः (36.30° → 36.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:15🌞-18:19🌇
चन्द्रः ⬇17:21 ⬆05:24*
शनिः ⬆17:18 ⬇04:57*
गुरुः ⬇09:59 ⬆21:26
मङ्गलः ⬆07:35 ⬇19:26
शुक्रः ⬇16:12 ⬆03:39*
बुधः ⬇17:38 ⬆05:20*
राहुः ⬇08:40 ⬆20:19
केतुः ⬆08:40 ⬇20:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:43; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:17-16:48; सायाह्नः—18:19-19:48
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:26-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:16-15:05; सायाह्नः-मु॰2—16:42-17:30; सायाह्नः-मु॰3—17:30-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:04-01:26

  • राहुकालः—12:15-13:46; यमघण्टः—07:43-09:13; गुलिककालः—10:44-12:15

  • शूलम्—उदीची (►12:39); परिहारः–क्षीरम्