2023-09-14

(उकौ॰)

आश्वयुजः-07-29 ,सिंहः-पूर्वफल्गुनी🌛🌌 , सिंहः-उत्तरफल्गुनी-05-29🌞🌌 , नभस्यः-06-23🌞🪐 , गुरुः

  • Indian civil date: 1945-06-23, Islamic: 1445-02-28 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः आश्वयुजः (≈इषः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►28:51*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — साध्यः►26:54*; शुभः►
  • २|🌛-🌞|करणम् — चतुष्पात्►18:00; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.71° → 13.88°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-20.34° → -20.02°), शनिः (-161.57° → -160.52°), शुक्रः (36.94° → 37.54°), गुरुः (125.53° → 126.54°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:15🌞-18:18🌇
चन्द्रः ⬇17:58 ⬆06:10*
शनिः ⬆17:14 ⬇04:52*
गुरुः ⬇09:55 ⬆21:22
मङ्गलः ⬆07:34 ⬇19:25
शुक्रः ⬇16:09 ⬆03:36*
बुधः ⬇17:33 ⬆05:15*
राहुः ⬇08:36 ⬆20:15
केतुः ⬆08:36 ⬇20:15

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:15-13:46; अपराह्णः—15:16-16:47; सायाह्नः—18:18-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:51-12:39; अपराह्णः-मु॰2—14:16-15:04; सायाह्नः-मु॰2—16:41-17:30; सायाह्नः-मु॰3—17:30-18:18
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—13:46-15:16; यमघण्टः—06:12-07:42; गुलिककालः—09:13-10:44

  • शूलम्—दक्षिणा (►14:16); परिहारः–तैलम्

उत्सवाः

  • पार्वणव्रतम् अमावास्यायाम्

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details