2023-09-15

(उकौ॰)

कार्त्तिकः-08-01 ,सिंहः-उत्तरफल्गुनी🌛🌌 , सिंहः-उत्तरफल्गुनी-05-30🌞🌌 , नभस्यः-06-24🌞🪐 , शुक्रः

  • Indian civil date: 1945-06-24, Islamic: 1445-02-29 Ṣafar, 🌌🌞: सं- सिंहः, तं- आवणि, म- चिङ्ङं, प- भादों, अ- भाद
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►07:09; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►

  • 🌛+🌞योगः — शुभः►27:36*; शुक्लः►
  • २|🌛-🌞|करणम् — नाग►07:09; किंस्तुघ्नः►20:15; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.54° → 38.12°), शनिः (-160.52° → -159.48°), गुरुः (126.54° → 127.55°), मङ्गलः (-20.02° → -19.70°), बुधः (13.88° → 14.91°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:14🌞-18:17🌇
चन्द्रः ⬇18:35
शनिः ⬆17:10 ⬇04:48*
गुरुः ⬇09:51 ⬆21:18
मङ्गलः ⬆07:33 ⬇19:23
शुक्रः ⬇16:06 ⬆03:34*
बुधः ⬇17:29 ⬆05:11*
राहुः ⬇08:32 ⬆20:11
केतुः ⬆08:32 ⬇20:11

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:44; मध्याह्नः—12:14-13:45; अपराह्णः—15:16-16:47; सायाह्नः—18:17-19:47
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:50-12:39; अपराह्णः-मु॰2—14:15-15:04; सायाह्नः-मु॰2—16:41-17:29; सायाह्नः-मु॰3—17:29-18:17
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:03-01:26

  • राहुकालः—10:44-12:14; यमघण्टः—15:16-16:47; गुलिककालः—07:42-09:13

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details