2023-09-17

(उकौ॰)

कार्त्तिकः-08-03 ,कन्या-हस्तः🌛🌌 , कन्या-उत्तरफल्गुनी-06-01🌞🌌 , नभस्यः-06-26🌞🪐 , भानुः

  • Indian civil date: 1945-06-26, Islamic: 1445-03-02 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►11:09; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — हस्तः►09:59; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — श्रावणः►12:59; भाद्रपदः►

  • 🌛+🌞योगः — ब्राह्मः►28:22*; माहेन्द्रः►
  • २|🌛-🌞|करणम् — कौलवम्►11:09; तैतिलम्►23:57; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-19.38° → -19.06°), शुक्रः (38.68° → 39.20°), शनिः (-158.44° → -157.39°), बुधः (15.78° → 16.49°), गुरुः (128.57° → 129.59°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:14🌞-18:16🌇
चन्द्रः ⬆07:42 ⬇19:49
शनिः ⬆17:02 ⬇04:40*
गुरुः ⬇09:43 ⬆21:10
मङ्गलः ⬆07:30 ⬇19:19
शुक्रः ⬇16:02 ⬆03:30*
बुधः ⬇17:22 ⬆05:05*
राहुः ⬇08:24 ⬆20:03
केतुः ⬆08:24 ⬇20:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:14-13:44; अपराह्णः—15:15-16:45; सायाह्नः—18:16-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:50-12:38; अपराह्णः-मु॰2—14:14-15:03; सायाह्नः-मु॰2—16:39-17:28; सायाह्नः-मु॰3—17:28-18:16
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—16:45-18:16; यमघण्टः—12:14-13:44; गुलिककालः—15:15-16:45

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्