2023-09-18

(उकौ॰)

कार्त्तिकः-08-04 ,तुला-चित्रा🌛🌌 , कन्या-उत्तरफल्गुनी-06-02🌞🌌 , नभस्यः-06-27🌞🪐 , सोमः

  • Indian civil date: 1945-06-27, Islamic: 1445-03-03 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►12:39; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — चित्रा►12:05; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — माहेन्द्रः►28:19*; वैधृतिः►
  • २|🌛-🌞|करणम् — गरजा►12:39; वणिजा►25:15*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (16.49° → 17.04°), शनिः (-157.39° → -156.35°), गुरुः (129.59° → 130.61°), शुक्रः (39.20° → 39.70°), मङ्गलः (-19.06° → -18.74°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:13🌞-18:15🌇
चन्द्रः ⬆08:30 ⬇20:29
शनिः ⬆16:58 ⬇04:35*
गुरुः ⬇09:39 ⬆21:05
मङ्गलः ⬆07:29 ⬇19:18
शुक्रः ⬇15:59 ⬆03:28*
बुधः ⬇17:19 ⬆05:02*
राहुः ⬇08:20 ⬆19:59
केतुः ⬆08:20 ⬇19:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:13-10:43; मध्याह्नः—12:13-13:44; अपराह्णः—15:14-16:45; सायाह्नः—18:15-19:45
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:25-10:13; पूर्वाह्णः-मु॰2—11:49-12:38; अपराह्णः-मु॰2—14:14-15:02; सायाह्नः-मु॰2—16:39-17:27; सायाह्नः-मु॰3—17:27-18:15
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:02-01:25

  • राहुकालः—07:42-09:13; यमघण्टः—10:43-12:13; गुलिककालः—13:44-15:14

  • शूलम्—प्राची (►09:25); परिहारः–दधि