2023-09-19

(उकौ॰)

कार्त्तिकः-08-05 ,तुला-स्वाती🌛🌌 , कन्या-उत्तरफल्गुनी-06-03🌞🌌 , नभस्यः-06-28🌞🪐 , मङ्गलः

  • Indian civil date: 1945-06-28, Islamic: 1445-03-04 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►13:43; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — स्वाती►13:45; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वैधृतिः►27:52*; विष्कम्भः►
  • २|🌛-🌞|करणम् — भद्रा►13:43; बवम्►26:04*; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (39.70° → 40.18°), शनिः (-156.35° → -155.31°), मङ्गलः (-18.74° → -18.42°), बुधः (17.04° → 17.45°), गुरुः (130.61° → 131.63°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:13🌞-18:14🌇
चन्द्रः ⬆09:20 ⬇21:12
शनिः ⬆16:53 ⬇04:31*
गुरुः ⬇09:35 ⬆21:01
मङ्गलः ⬆07:27 ⬇19:16
शुक्रः ⬇15:57 ⬆03:26*
बुधः ⬇17:17 ⬆05:01*
राहुः ⬇08:16 ⬆19:54
केतुः ⬆08:16 ⬇19:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:43; मध्याह्नः—12:13-13:43; अपराह्णः—15:14-16:44; सायाह्नः—18:14-19:44
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:13-15:02; सायाह्नः-मु॰2—16:38-17:26; सायाह्नः-मु॰3—17:26-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:25

  • राहुकालः—15:14-16:44; यमघण्टः—09:12-10:43; गुलिककालः—12:13-13:43

  • शूलम्—उदीची (►11:01); परिहारः–क्षीरम्