2023-09-20

(उकौ॰)

कार्त्तिकः-08-06 ,तुला-विशाखा🌛🌌 , कन्या-उत्तरफल्गुनी-06-04🌞🌌 , नभस्यः-06-29🌞🪐 , बुधः

  • Indian civil date: 1945-06-29, Islamic: 1445-03-05 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►14:16; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — विशाखा►14:56; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — विष्कम्भः►27:00*; प्रीतिः►
  • २|🌛-🌞|करणम् — बालवम्►14:16; कौलवम्►26:20*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-18.42° → -18.10°), शनिः (-155.31° → -154.27°), शुक्रः (40.18° → 40.63°), गुरुः (131.63° → 132.66°), बुधः (17.45° → 17.71°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:13🌞-18:14🌇
चन्द्रः ⬆10:13 ⬇21:59
शनिः ⬆16:49 ⬇04:27*
गुरुः ⬇09:31 ⬆20:57
मङ्गलः ⬆07:26 ⬇19:14
शुक्रः ⬇15:55 ⬆03:24*
बुधः ⬇17:15 ⬆05:00*
राहुः ⬇08:11 ⬆19:50
केतुः ⬆08:11 ⬇19:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:13-13:43; अपराह्णः—15:13-16:43; सायाह्नः—18:14-19:43
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:49-12:37; अपराह्णः-मु॰2—14:13-15:01; सायाह्नः-मु॰2—16:37-17:26; सायाह्नः-मु॰3—17:26-18:14
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:01-01:24

  • राहुकालः—12:13-13:43; यमघण्टः—07:42-09:12; गुलिककालः—10:42-12:13

  • शूलम्—उदीची (►12:37); परिहारः–क्षीरम्