2023-09-22

(उकौ॰)

कार्त्तिकः-08-08 ,वृश्चिकः-ज्येष्ठा🌛🌌 , कन्या-उत्तरफल्गुनी-06-06🌞🌌 , नभस्यः-06-31🌞🪐 , शुक्रः

  • Indian civil date: 1945-06-31, Islamic: 1445-03-07 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►13:35; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►15:32; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — आयुष्मान्►23:48; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजा►13:35; भद्रा►25:01*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनिः (-153.23° → -152.19°), शुक्रः (41.05° → 41.46°), मङ्गलः (-17.79° → -17.47°), गुरुः (133.70° → 134.74°), बुधः (17.83° → 17.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:12🌞-18:12🌇
चन्द्रः ⬆12:05 ⬇23:46
शनिः ⬆16:41 ⬇04:19*
गुरुः ⬇09:22 ⬆20:49
मङ्गलः ⬆07:24 ⬇19:11
शुक्रः ⬇15:51 ⬆03:21*
बुधः ⬇17:13 ⬆04:59*
राहुः ⬇08:03 ⬆19:42
केतुः ⬆08:03 ⬇19:42

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:12-16:42; सायाह्नः—18:12-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:00; सायाह्नः-मु॰2—16:36-17:24; सायाह्नः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—10:42-12:12; यमघण्टः—15:12-16:42; गुलिककालः—07:42-09:12

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्