2023-09-23

(उकौ॰)

कार्त्तिकः-08-09 ,धनुः-मूला🌛🌌 , कन्या-उत्तरफल्गुनी-06-07🌞🌌 , इषः-07-01🌞🪐 , शनिः

  • Indian civil date: 1945-07-01, Islamic: 1445-03-08 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►12:18; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मूला►14:54; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सौभाग्यः►21:26; शोभनः►
  • २|🌛-🌞|करणम् — बवम्►12:18; बालवम्►23:25; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-17.47° → -17.15°), शनिः (-152.19° → -151.15°), बुधः (17.82° → 17.70°), गुरुः (134.74° → 135.78°), शुक्रः (41.46° → 41.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:12🌞-18:12🌇
चन्द्रः ⬆13:03 ⬇00:45*
शनिः ⬆16:37 ⬇04:14*
गुरुः ⬇09:18 ⬆20:45
मङ्गलः ⬆07:22 ⬇19:09
शुक्रः ⬇15:50 ⬆03:20*
बुधः ⬇17:13 ⬆05:00*
राहुः ⬇07:59 ⬆19:38
केतुः ⬆07:59 ⬇19:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:42; मध्याह्नः—12:12-13:42; अपराह्णः—15:12-16:42; सायाह्नः—18:12-19:42
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:24-10:12; पूर्वाह्णः-मु॰2—11:48-12:36; अपराह्णः-मु॰2—14:12-15:00; सायाह्नः-मु॰2—16:36-17:24; सायाह्नः-मु॰3—17:24-18:12
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—23:00-01:24

  • राहुकालः—09:12-10:42; यमघण्टः—13:42-15:12; गुलिककालः—06:12-07:42

  • शूलम्—प्राची (►09:24); परिहारः–दधि