2023-09-24

(उकौ॰)

कार्त्तिकः-08-10 ,धनुः-पूर्वाषाढा🌛🌌 , कन्या-उत्तरफल्गुनी-06-08🌞🌌 , इषः-07-02🌞🪐 , भानुः

  • Indian civil date: 1945-07-02, Islamic: 1445-03-09 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►10:23; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►13:39; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शोभनः►18:35; अतिगण्डः►
  • २|🌛-🌞|करणम् — कौलवम्►10:23; तैतिलम्►21:13; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-17.15° → -16.83°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-151.15° → -150.11°), शुक्रः (41.84° → 42.21°), बुधः (17.70° → 17.47°), गुरुः (135.78° → 136.82°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:11🌞-18:11🌇
चन्द्रः ⬆14:00 ⬇01:46*
शनिः ⬆16:33 ⬇04:10*
गुरुः ⬇09:14 ⬆20:41
मङ्गलः ⬆07:21 ⬇19:07
शुक्रः ⬇15:48 ⬆03:18*
बुधः ⬇17:12 ⬆05:01*
राहुः ⬇07:55 ⬆19:34
केतुः ⬆07:55 ⬇19:34

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:12-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:41; सायाह्नः—18:11-19:41
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:35-17:23; सायाह्नः-मु॰3—17:23-18:11
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—16:41-18:11; यमघण्टः—12:11-13:41; गुलिककालः—15:11-16:41

  • शूलम्—प्रतीची (►10:59); परिहारः–गुडम्