2023-09-25

(उकौ॰)

कार्त्तिकः-08-11 ,मकरः-उत्तराषाढा🌛🌌 , कन्या-उत्तरफल्गुनी-06-09🌞🌌 , इषः-07-03🌞🪐 , सोमः

  • Indian civil date: 1945-07-03, Islamic: 1445-03-10 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►07:56; शुक्ल-एकादशी►29:01*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►11:52; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — अतिगण्डः►15:18; सुकर्म►
  • २|🌛-🌞|करणम् — गरजा►07:56; वणिजा►18:31; भद्रा►29:01*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-16.83° → -16.51°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-150.11° → -149.07°), बुधः (17.47° → 17.14°), शुक्रः (42.21° → 42.55°), गुरुः (136.82° → 137.87°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:11🌞-18:10🌇
चन्द्रः ⬆14:55 ⬇02:48*
शनिः ⬆16:29 ⬇04:06*
गुरुः ⬇09:10 ⬆20:36
मङ्गलः ⬆07:20 ⬇19:06
शुक्रः ⬇15:46 ⬆03:17*
बुधः ⬇17:13 ⬆05:02*
राहुः ⬇07:51 ⬆19:30
केतुः ⬆07:51 ⬇19:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:42; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:41; अपराह्णः—15:11-16:40; सायाह्नः—18:10-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:48; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:11-14:59; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:10
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:59-01:23

  • राहुकालः—07:42-09:11; यमघण्टः—10:41-12:11; गुलिककालः—13:41-15:11

  • शूलम्—प्राची (►09:23); परिहारः–दधि