2023-09-26

(उकौ॰)

कार्त्तिकः-08-12 ,मकरः-श्रवणः🌛🌌 , कन्या-उत्तरफल्गुनी-06-10🌞🌌 , इषः-07-04🌞🪐 , मङ्गलः

  • Indian civil date: 1945-07-04, Islamic: 1445-03-11 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►25:46*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►09:39; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरफल्गुनी►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सुकर्म►11:41; धृतिः►
  • २|🌛-🌞|करणम् — बवम्►15:25; बालवम्►25:46*; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-16.51° → -16.20°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (-149.07° → -148.03°), बुधः (17.14° → 16.72°), शुक्रः (42.55° → 42.87°), गुरुः (137.87° → 138.92°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:11🌞-18:09🌇
चन्द्रः ⬆15:48 ⬇03:50*
शनिः ⬆16:24 ⬇04:02*
गुरुः ⬇09:05 ⬆20:32
मङ्गलः ⬆07:19 ⬇19:04
शुक्रः ⬇15:44 ⬆03:16*
बुधः ⬇17:13 ⬆05:04*
राहुः ⬇07:47 ⬆19:26
केतुः ⬆07:47 ⬇19:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:41; मध्याह्नः—12:11-13:40; अपराह्णः—15:10-16:40; सायाह्नः—18:09-19:40
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:47-12:35; अपराह्णः-मु॰2—14:10-14:58; सायाह्नः-मु॰2—16:34-17:22; सायाह्नः-मु॰3—17:22-18:09
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:24; मध्यरात्रिः—22:58-01:23

  • राहुकालः—15:10-16:40; यमघण्टः—09:11-10:41; गुलिककालः—12:11-13:40

  • शूलम्—उदीची (►10:59); परिहारः–क्षीरम्