2023-09-28

(उकौ॰)

कार्त्तिकः-08-14 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कन्या-हस्तः-06-12🌞🌌 , इषः-07-06🌞🪐 , गुरुः

  • Indian civil date: 1945-07-06, Islamic: 1445-03-13 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►18:49; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►25:46*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — गण्डः►23:50; वृद्धिः►
  • २|🌛-🌞|करणम् — गरजा►08:34; वणिजा►18:49; भद्रा►29:07*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-15.88° → -15.56°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (139.98° → 141.03°), शुक्रः (43.18° → 43.47°), बुधः (16.23° → 15.68°), शनिः (-146.99° → -145.95°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:10🌞-18:08🌇
चन्द्रः ⬆17:26 ⬇05:49*
शनिः ⬆16:16 ⬇03:54*
गुरुः ⬇08:57 ⬆20:24
मङ्गलः ⬆07:16 ⬇19:00
शुक्रः ⬇15:41 ⬆03:14*
बुधः ⬇17:15 ⬆05:08*
राहुः ⬇07:38 ⬆19:17
केतुः ⬆07:38 ⬇19:17

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:10-13:39; अपराह्णः—15:09-16:38; सायाह्नः—18:08-19:38
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:23-10:11; पूर्वाह्णः-मु॰2—11:46-12:34; अपराह्णः-मु॰2—14:09-14:57; सायाह्नः-मु॰2—16:33-17:20; सायाह्नः-मु॰3—17:20-18:08
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:58-01:22

  • राहुकालः—13:39-15:09; यमघण्टः—06:12-07:41; गुलिककालः—09:11-10:40

  • शूलम्—दक्षिणा (►14:09); परिहारः–तैलम्