{daily_panchaanga date get_date_str()}{panchaanga computation_system get_short_id_str()}

%{title}

  • Indian civil date: 1945-07-08, Islamic: 1445-03-15 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-प्रथमा►12:21; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — रेवती►21:06; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — ध्रुवः►16:22; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवम्►12:21; तैतिलम्►22:58; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-15.25° → -14.93°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (142.10° → 143.16°), बुधः (15.07° → 14.41°), शनिः (-144.92° → -143.88°), शुक्रः (43.74° → 43.99°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:09🌞-18:07🌇
चन्द्रः ⬇06:48 ⬆18:59
शनिः ⬆16:08 ⬇03:45*
गुरुः ⬇08:48 ⬆20:15
मङ्गलः ⬆07:14 ⬇18:57
शुक्रः ⬇15:39 ⬆03:12*
बुधः ⬇17:18 ⬆05:14*
राहुः ⬇07:30 ⬆19:09
केतुः ⬆07:30 ⬇19:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:11-10:40; मध्याह्नः—12:09-13:39; अपराह्णः—15:08-16:37; सायाह्नः—18:07-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:19; सायाह्नः-मु॰3—17:19-18:07
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:57-01:22

  • राहुकालः—09:11-10:40; यमघण्टः—13:39-15:08; गुलिककालः—06:12-07:41

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details