2023-10-01

(उकौ॰)

कार्त्तिकः-08-17 ,मेषः-अश्विनी🌛🌌 , कन्या-हस्तः-06-15🌞🌌 , इषः-07-09🌞🪐 , भानुः

  • Indian civil date: 1945-07-09, Islamic: 1445-03-16 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►09:42; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►19:25; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — व्याघातः►13:09; हर्षणः►
  • २|🌛-🌞|करणम् — गरजा►09:42; वणिजा►20:34; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-14.93° → -14.62°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.99° → 44.23°), गुरुः (143.16° → 144.23°), बुधः (14.41° → 13.72°), शनिः (-143.88° → -142.85°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►. शुक्र — कर्कटः►24:20*; सिंहः►. **बुध** — सिंहः►20:20; कन्या►. **राहु** — मेषः►. **केतु** — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:09🌞-18:06🌇
चन्द्रः ⬇07:46 ⬆19:47
शनिः ⬆16:04 ⬇03:41*
गुरुः ⬇08:44 ⬆20:11
मङ्गलः ⬆07:13 ⬇18:55
शुक्रः ⬇15:37 ⬆03:11*
बुधः ⬇17:19 ⬆05:16*
राहुः ⬇07:26 ⬆19:05
केतुः ⬆07:26 ⬇19:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:40; मध्याह्नः—12:09-13:38; अपराह्णः—15:07-16:37; सायाह्नः—18:06-19:37
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:10; पूर्वाह्णः-मु॰2—11:45-12:33; अपराह्णः-मु॰2—14:08-14:56; सायाह्नः-मु॰2—16:31-17:18; सायाह्नः-मु॰3—17:18-18:06
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:56-01:22

  • राहुकालः—16:37-18:06; यमघण्टः—12:09-13:38; गुलिककालः—15:07-16:37

  • शूलम्—प्रतीची (►10:57); परिहारः–गुडम्