2023-10-03

(उकौ॰)

कार्त्तिकः-08-19 ,वृषभः-कृत्तिका🌛🌌 , कन्या-हस्तः-06-17🌞🌌 , इषः-07-11🌞🪐 , मङ्गलः

  • Indian civil date: 1945-07-11, Islamic: 1445-03-18 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►29:33*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►18:01; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — वज्रम्►08:13; सिद्धिः►
  • २|🌛-🌞|करणम् — कौलवम्►17:47; तैतिलम्►29:33*; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (12.99° → 12.25°), मङ्गलः (-14.30° → -13.99°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (145.30° → 146.38°), शुक्रः (44.45° → 44.65°), शनिः (-141.81° → -140.78°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — कन्या►17:12; तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:08🌞-18:05🌇
चन्द्रः ⬇09:41 ⬆21:27
शनिः ⬆15:56 ⬇03:33*
गुरुः ⬇08:35 ⬆20:03
मङ्गलः ⬆07:10 ⬇18:52
शुक्रः ⬇15:35 ⬆03:10*
बुधः ⬇17:23 ⬆05:22*
राहुः ⬇07:17 ⬆18:57
केतुः ⬆07:17 ⬇18:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:05-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:45-12:32; अपराह्णः-मु॰2—14:07-14:55; सायाह्नः-मु॰2—16:30-17:17; सायाह्नः-मु॰3—17:17-18:05
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:56-01:21

  • राहुकालः—15:06-16:35; यमघण्टः—09:10-10:39; गुलिककालः—12:08-13:37

  • शूलम्—उदीची (►10:57); परिहारः–क्षीरम्