2023-10-04

(उकौ॰)

कार्त्तिकः-08-20 ,वृषभः-रोहिणी🌛🌌 , कन्या-हस्तः-06-18🌞🌌 , इषः-07-12🌞🪐 , बुधः

  • Indian civil date: 1945-07-12, Islamic: 1445-03-19 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►29:41*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►18:26; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धिः►06:38; व्यतीपातः►29:40*; वरीयान्►
  • २|🌛-🌞|करणम् — गरजा►17:31; वणिजा►29:41*; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (12.25° → 11.48°), मङ्गलः (-13.99° → -13.67°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (146.38° → 147.45°), शनिः (-140.78° → -139.75°), शुक्रः (44.65° → 44.85°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:08🌞-18:04🌇
चन्द्रः ⬇10:38 ⬆22:19
शनिः ⬆15:51 ⬇03:29*
गुरुः ⬇08:31 ⬆19:58
मङ्गलः ⬆07:09 ⬇18:50
शुक्रः ⬇15:34 ⬆03:09*
बुधः ⬇17:25 ⬆05:25*
राहुः ⬇07:13 ⬆18:53
केतुः ⬆07:13 ⬇18:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:08-13:37; अपराह्णः—15:06-16:35; सायाह्नः—18:04-19:35
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:32; अपराह्णः-मु॰2—14:07-14:54; सायाह्नः-मु॰2—16:29-17:16; सायाह्नः-मु॰3—17:16-18:04
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:23; मध्यरात्रिः—22:55-01:21

  • राहुकालः—12:08-13:37; यमघण्टः—07:41-09:10; गुलिककालः—10:39-12:08

  • शूलम्—उदीची (►12:32); परिहारः–क्षीरम्