2023-10-06

(उकौ॰)

कार्त्तिकः-08-22 ,मिथुनम्-आर्द्रा🌛🌌 , कन्या-हस्तः-06-20🌞🌌 , इषः-07-14🌞🪐 , शुक्रः

  • Indian civil date: 1945-07-14, Islamic: 1445-03-21 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►06:35; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►21:29; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — परिघः►29:25*; शिवः►
  • २|🌛-🌞|करणम् — बवम्►06:35; बालवम्►19:17; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-13.36° → -13.04°), बुधः (10.71° → 9.93°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.03° → 45.19°), गुरुः (148.54° → 149.62°), शनिः (-138.71° → -137.68°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:07🌞-18:03🌇
चन्द्रः ⬇12:25 ⬆00:04*
शनिः ⬆15:43 ⬇03:20*
गुरुः ⬇08:22 ⬆19:50
मङ्गलः ⬆07:07 ⬇18:47
शुक्रः ⬇15:31 ⬆03:08*
बुधः ⬇17:28 ⬆05:32*
राहुः ⬇07:05 ⬆18:45
केतुः ⬆07:05 ⬇18:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:39; मध्याह्नः—12:07-13:36; अपराह्णः—15:05-16:34; सायाह्नः—18:03-19:34
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:22-10:09; पूर्वाह्णः-मु॰2—11:44-12:31; अपराह्णः-मु॰2—14:06-14:53; सायाह्नः-मु॰2—16:28-17:15; सायाह्नः-मु॰3—17:15-18:03
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—10:39-12:07; यमघण्टः—15:05-16:34; गुलिककालः—07:41-09:10

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्