2023-10-07

(उकौ॰)

कार्त्तिकः-08-23 ,मिथुनम्-पुनर्वसुः🌛🌌 , कन्या-हस्तः-06-21🌞🌌 , इषः-07-15🌞🪐 , शनिः

  • Indian civil date: 1945-07-15, Islamic: 1445-03-22 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►08:08; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►23:54; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शिवः►29:57*; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवम्►08:08; तैतिलम्►21:07; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.93° → 9.14°), मङ्गलः (-13.04° → -12.73°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.19° → 45.35°), शनिः (-137.68° → -136.65°), गुरुः (149.62° → 150.71°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:07🌞-18:02🌇
चन्द्रः ⬇13:13 ⬆00:55*
शनिः ⬆15:39 ⬇03:16*
गुरुः ⬇08:18 ⬆19:45
मङ्गलः ⬆07:06 ⬇18:46
शुक्रः ⬇15:30 ⬆03:08*
बुधः ⬇17:30 ⬆05:35*
राहुः ⬇07:01 ⬆18:40
केतुः ⬆07:01 ⬇18:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:10-10:38; मध्याह्नः—12:07-13:36; अपराह्णः—15:04-16:33; सायाह्नः—18:02-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-06:59; प्रातः-मु॰2—06:59-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:31; अपराह्णः-मु॰2—14:05-14:53; सायाह्नः-मु॰2—16:27-17:15; सायाह्नः-मु॰3—17:15-18:02
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—09:10-10:38; यमघण्टः—13:36-15:04; गुलिककालः—06:12-07:41

  • शूलम्—प्राची (►09:21); परिहारः–दधि