2023-10-08

(उकौ॰)

कार्त्तिकः-08-24 ,कर्कटः-पुष्यः🌛🌌 , कन्या-हस्तः-06-22🌞🌌 , इषः-07-16🌞🪐 , भानुः

  • Indian civil date: 1945-07-16, Islamic: 1445-03-23 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►10:13; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►26:42*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — सिद्धः►
  • २|🌛-🌞|करणम् — गरजा►10:13; वणिजा►23:23; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.14° → 8.35°), मङ्गलः (-12.73° → -12.41°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.35° → 45.49°), शनिः (-136.65° → -135.62°), गुरुः (150.71° → 151.80°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:07🌞-18:01🌇
चन्द्रः ⬇13:58 ⬆01:45*
शनिः ⬆15:35 ⬇03:12*
गुरुः ⬇08:14 ⬆19:41
मङ्गलः ⬆07:04 ⬇18:44
शुक्रः ⬇15:29 ⬆03:07*
बुधः ⬇17:32 ⬆05:38*
राहुः ⬇06:57 ⬆18:36
केतुः ⬆06:57 ⬇18:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:07-13:35; अपराह्णः—15:04-16:33; सायाह्नः—18:01-19:33
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:09; पूर्वाह्णः-मु॰2—11:43-12:30; अपराह्णः-मु॰2—14:05-14:52; सायाह्नः-मु॰2—16:27-17:14; सायाह्नः-मु॰3—17:14-18:01
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:54-01:20

  • राहुकालः—16:33-18:01; यमघण्टः—12:07-13:35; गुलिककालः—15:04-16:33

  • शूलम्—प्रतीची (►10:56); परिहारः–गुडम्