2023-10-11

(उकौ॰)

कार्त्तिकः-08-27 ,सिंहः-मघा🌛🌌 , कन्या-हस्तः-06-25🌞🌌 , इषः-07-19🌞🪐 , बुधः

  • Indian civil date: 1945-07-19, Islamic: 1445-03-26 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►17:37; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मघा►08:42; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — हस्तः►07:27; चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शुभः►08:36; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलम्►17:37; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.79° → 6.01°), मङ्गलः (-11.78° → -11.47°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (153.99° → 155.09°), शनिः (-133.56° → -132.53°), शुक्रः (45.74° → 45.84°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:12-12:06🌞-17:59🌇
चन्द्रः ⬇15:57 ⬆04:06*
शनिः ⬆15:23 ⬇03:00*
गुरुः ⬇08:01 ⬆19:28
मङ्गलः ⬆07:01 ⬇18:39
शुक्रः ⬇15:27 ⬆03:06*
बुधः ⬇17:38 ⬆05:48*
राहुः ⬇06:44 ⬆18:24
केतुः ⬆06:44 ⬇18:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:41; साङ्गवः—09:09-10:38; मध्याह्नः—12:06-13:34; अपराह्णः—15:03-16:31; सायाह्नः—17:59-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:30; अपराह्णः-मु॰2—14:04-14:51; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:53-01:19

  • राहुकालः—12:06-13:34; यमघण्टः—07:41-09:09; गुलिककालः—10:38-12:06

  • शूलम्—उदीची (►12:30); परिहारः–क्षीरम्