2023-10-12

(उकौ॰)

कार्त्तिकः-08-28 ,सिंहः-पूर्वफल्गुनी🌛🌌 , कन्या-चित्रा-06-26🌞🌌 , इषः-07-20🌞🪐 , गुरुः

  • Indian civil date: 1945-07-20, Islamic: 1445-03-27 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►19:54; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►11:33; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — शुक्लः►09:24; ब्राह्मः►
  • २|🌛-🌞|करणम् — गरजा►06:47; वणिजा►19:54; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-11.47° → -11.16°), बुधः (6.01° → 5.25°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (155.09° → 156.19°), शनिः (-132.53° → -131.51°), शुक्रः (45.84° → 45.94°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:06🌞-17:59🌇
चन्द्रः ⬇16:34 ⬆04:52*
शनिः ⬆15:19 ⬇02:56*
गुरुः ⬇07:56 ⬆19:24
मङ्गलः ⬆07:00 ⬇18:38
शुक्रः ⬇15:26 ⬆03:06*
बुधः ⬇17:40 ⬆05:51*
राहुः ⬇06:40 ⬆18:20
केतुः ⬆06:40 ⬇18:20

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:06-13:34; अपराह्णः—15:02-16:31; सायाह्नः—17:59-19:31
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:25-17:12; सायाह्नः-मु॰3—17:12-17:59
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—13:34-15:02; यमघण्टः—06:13-07:41; गुलिककालः—09:09-10:37

  • शूलम्—दक्षिणा (►14:03); परिहारः–तैलम्