2023-10-13

(उकौ॰)

कार्त्तिकः-08-29 ,कन्या-उत्तरफल्गुनी🌛🌌 , कन्या-चित्रा-06-27🌞🌌 , इषः-07-21🌞🪐 , शुक्रः

  • Indian civil date: 1945-07-21, Islamic: 1445-03-28 Rabīʿ alʾ Awwal/Ūlā, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — शरदृतुः कार्त्तिकः (≈ऊर्जः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►21:51; अमावास्या►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►14:08; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — ब्राह्मः►10:00; माहेन्द्रः►
  • २|🌛-🌞|करणम् — भद्रा►08:55; शकुनिः►21:51; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.25° → 4.49°), मङ्गलः (-11.16° → -10.84°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (45.94° → 46.03°), गुरुः (156.19° → 157.30°), शनिः (-131.51° → -130.48°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:05🌞-17:58🌇
चन्द्रः ⬇17:11 ⬆05:39*
शनिः ⬆15:15 ⬇02:52*
गुरुः ⬇07:52 ⬆19:20
मङ्गलः ⬆06:59 ⬇18:36
शुक्रः ⬇15:25 ⬆03:06*
बुधः ⬇17:42 ⬆05:54*
राहुः ⬇06:36 ⬆18:16
केतुः ⬆06:36 ⬇18:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:34; अपराह्णः—15:02-16:30; सायाह्नः—17:58-19:30
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:42-12:29; अपराह्णः-मु॰2—14:03-14:50; सायाह्नः-मु॰2—16:24-17:11; सायाह्नः-मु॰3—17:11-17:58
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:52-01:19

  • राहुकालः—10:37-12:05; यमघण्टः—15:02-16:30; गुलिककालः—07:41-09:09

  • शूलम्—प्रतीची (►10:55); परिहारः–गुडम्