2023-10-16

(उकौ॰)

मार्गशीर्षः-09-02 ,तुला-स्वाती🌛🌌 , कन्या-चित्रा-06-30🌞🌌 , इषः-07-24🌞🪐 , सोमः

  • Indian civil date: 1945-07-24, Islamic: 1445-04-01 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►25:13*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — स्वाती►19:32; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►

  • 🌛+🌞योगः — विष्कम्भः►09:58; प्रीतिः►
  • २|🌛-🌞|करणम् — बालवम्►12:56; कौलवम्►25:13*; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.00° → 2.27°), मङ्गलः (-10.22° → -9.90°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.17° → 46.23°), शनिः (-128.43° → -127.41°), गुरुः (159.52° → 160.63°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:05🌞-17:56🌇
चन्द्रः ⬆07:17 ⬇19:11
शनिः ⬆15:03 ⬇02:40*
गुरुः ⬇07:38 ⬆19:06
मङ्गलः ⬆06:55 ⬇18:31
शुक्रः ⬇15:22 ⬆03:05*
बुधः ⬇17:47 ⬆06:04*
राहुः ⬇06:24 ⬆18:03
केतुः ⬆06:24 ⬇18:03

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:33; अपराह्णः—15:01-16:29; सायाह्नः—17:56-19:29
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:08; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:23-17:10; सायाह्नः-मु॰3—17:10-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—07:41-09:09; यमघण्टः—10:37-12:05; गुलिककालः—13:33-15:01

  • शूलम्—प्राची (►09:21); परिहारः–दधि