2023-10-17

(उकौ॰)

मार्गशीर्षः-09-03 ,तुला-विशाखा🌛🌌 , कन्या-चित्रा-06-31🌞🌌 , इषः-07-25🌞🪐 , मङ्गलः

  • Indian civil date: 1945-07-25, Islamic: 1445-04-02 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- कन्या, तं- पुरट्टासि, म- कन्नि, प- अस्सू, अ- आहिन
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►25:26*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — विशाखा►20:28; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — भाद्रपदः►24:58*; आश्वयुजः►

  • 🌛+🌞योगः — प्रीतिः►09:16; आयुष्मान्►
  • २|🌛-🌞|करणम् — तैतिलम्►13:23; गरजा►25:26*; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.27° → 1.55°), मङ्गलः (-9.90° → -9.59°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.23° → 46.28°), शनिः (-127.41° → -126.38°), गुरुः (160.63° → 161.74°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►. राहु — मेषः►. केतु — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:05🌞-17:56🌇
चन्द्रः ⬆08:09 ⬇19:57
शनिः ⬆14:59 ⬇02:36*
गुरुः ⬇07:34 ⬆19:02
मङ्गलः ⬆06:54 ⬇18:30
शुक्रः ⬇15:22 ⬆03:05*
बुधः ⬇17:49 ⬆06:07*
राहुः ⬇06:19 ⬆17:59
केतुः ⬆06:19 ⬇17:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:05-13:32; अपराह्णः—15:00-16:28; सायाह्नः—17:56-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:02-14:49; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:56
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—15:00-16:28; यमघण्टः—09:09-10:37; गुलिककालः—12:05-13:32

  • शूलम्—उदीची (►10:54); परिहारः–क्षीरम्