2023-10-18

(उकौ॰)

मार्गशीर्षः-09-04 ,वृश्चिकः-अनूराधा🌛🌌 , तुला-चित्रा-07-01🌞🌌 , इषः-07-26🌞🪐 , बुधः

  • Indian civil date: 1945-07-26, Islamic: 1445-04-03 Rabīʿ ath-Thānī/ al-ʾĀkhir, 🌌🌞: सं- तुला, तं- ऐप्पसि, म- तुलां, प- कत्तक, अ- काति
  • संवत्सरः - शोभनः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1945, विक्रमाब्दः 2080, कलियुगे 5124

  • 🪐🌞ऋतुमानम् — शरदृतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — शरदृतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः मार्गशीर्षः (≈सहः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►25:12*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►20:58; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — चित्रा►
    • राशि-मासः — आश्वयुजः►

  • 🌛+🌞योगः — आयुष्मान्►08:13; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजा►13:23; भद्रा►25:12*; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - मङ्गलः (-9.59° → -9.28°), बुधः (1.55° → 0.84°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.28° → 46.32°), शनिः (-126.38° → -125.36°), गुरुः (161.74° → 162.86°)

राशयः
शनि — कुम्भः►. गुरु — मेषः►. मङ्गल — तुला►. शुक्र — सिंहः►. बुध — कन्या►24:58*; तुला►. **राहु** — मेषः►. **केतु** — तुला►.


दिनमान-कालविभागाः

  • 🌅—06:13-12:04🌞-17:55🌇
चन्द्रः ⬆09:04 ⬇20:47
शनिः ⬆14:55 ⬇02:31*
गुरुः ⬇07:30 ⬆18:58
मङ्गलः ⬆06:53 ⬇18:28
शुक्रः ⬇15:21 ⬆03:05*
बुधः ⬇17:51 ⬆06:10*
राहुः ⬇06:15 ⬆17:55
केतुः ⬆06:15 ⬇17:55

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:41; साङ्गवः—09:09-10:37; मध्याह्नः—12:04-13:32; अपराह्णः—15:00-16:28; सायाह्नः—17:55-19:28
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:00; प्रातः-मु॰2—07:00-07:47; साङ्गवः-मु॰2—09:21-10:07; पूर्वाह्णः-मु॰2—11:41-12:28; अपराह्णः-मु॰2—14:01-14:48; सायाह्नः-मु॰2—16:22-17:09; सायाह्नः-मु॰3—17:09-17:55
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:24; मध्यरात्रिः—22:51-01:18

  • राहुकालः—12:04-13:32; यमघण्टः—07:41-09:09; गुलिककालः—10:37-12:04

  • शूलम्—उदीची (►12:28); परिहारः–क्षीरम्